Literature

बटोर्मङ्गलम्

(शार्दूलविक्रीडितवृत्तम् )

धर्मो वैदिक एष ते भगवतः साक्षान्मुखान्निःसृतः
सर्वश्रेष्ठ इतीह सर्वजगतः कल्याणकृत्तन्वतः ।
धर्मं पालय यत्नतः सुकृतिन: सेवस्व शुद्धां कृतिंं
सद्विद्यां सुमतिं विधाय भगवान् कुर्याद्वटोर्मङ्गलम् ॥१॥

आशीर्मे सततं समुल्लसतु ते धर्मात्मने हे वटो
विद्यामार्जय सन्मतिं शुभगुणान् सेवस्व विद्वज्जनान् ।
सन्ध्योपासनमुत्तमं कुरु मुदा शीलेन राजस्व भोः
सर्वे ते गुरवो मुनीन्द्रकवयः कुर्वन्तु ते मङ्गलम् ॥२॥

भायांं ब्रह्मण एव यो रत इति स्वानन्दतृप्तः सदा
ख्यातो यो जगतीतले सुमहसा तत्त्वार्थवेत्तेति च ।
यत्रायं भगवानवातरदहो देशः स ते भारतः
देशो भारत एष तेऽवतु वटो कुर्यात्सदा मङ्गलम् ॥३॥

येषां पावनजीवनं कृतिरपि स्तुत्या विशुद्धा सदा
वाणी सत्यभृता तथात्रिमधुरा तत्त्वप्रबोधात्मिका ।
वेदज्ञानरताः स्वधर्मनिरताः शान्ताश्च दान्ताश्च ये
आर्यास्ते सततं वटो सुविमला: कुर्वन्तु ते मङ्गलम् ॥४॥

धन्यस्त्वं सुकुलोद्भवोऽसि विमलश्चाचारनिष्ठो व्रती
तेजस्वी खलु वामनेन सदृशो वर्धिष्णुरेवं जयी ।
मान्यान्मानय मातृतातभजनं कुर्वन् गुरोश्चादि तत्
देवान्पूजय हे वटो प्रभुवराः कुर्वन्तु ते मङ्गलम् ॥५॥

।। इति वटोर्मङ्गलं सम्पूर्णम् ।।

उपनयन समय: वैशाख वद्य ४, शके १८८४
रचनास्थळ : प्रसन्न सदन, पुणे

home-last-sec-img